अवतीर्णश्च कालट्यां केदारेऽन्तर्हितश्च यः ।
चतुष्पीठप्रतिष्ठाता जयताच्छङ्करो गुरुः ॥
श्री श्री श्री भारतीतीर्थ महास्वामिनः
श्री श्री श्री विधुशेखरभारती महास्वामिनः

अवतीर्णश्च कालट्यां केदारेऽन्तर्हितश्च यः ।
चतुष्पीठप्रतिष्ठाता जयताच्छङ्करो गुरुः ॥